Declension table of ?vāyubhakṣaka

Deva

NeuterSingularDualPlural
Nominativevāyubhakṣakam vāyubhakṣake vāyubhakṣakāṇi
Vocativevāyubhakṣaka vāyubhakṣake vāyubhakṣakāṇi
Accusativevāyubhakṣakam vāyubhakṣake vāyubhakṣakāṇi
Instrumentalvāyubhakṣakeṇa vāyubhakṣakābhyām vāyubhakṣakaiḥ
Dativevāyubhakṣakāya vāyubhakṣakābhyām vāyubhakṣakebhyaḥ
Ablativevāyubhakṣakāt vāyubhakṣakābhyām vāyubhakṣakebhyaḥ
Genitivevāyubhakṣakasya vāyubhakṣakayoḥ vāyubhakṣakāṇām
Locativevāyubhakṣake vāyubhakṣakayoḥ vāyubhakṣakeṣu

Compound vāyubhakṣaka -

Adverb -vāyubhakṣakam -vāyubhakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria