Declension table of ?vāyubhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativevāyubhakṣaṇam vāyubhakṣaṇe vāyubhakṣaṇāni
Vocativevāyubhakṣaṇa vāyubhakṣaṇe vāyubhakṣaṇāni
Accusativevāyubhakṣaṇam vāyubhakṣaṇe vāyubhakṣaṇāni
Instrumentalvāyubhakṣaṇena vāyubhakṣaṇābhyām vāyubhakṣaṇaiḥ
Dativevāyubhakṣaṇāya vāyubhakṣaṇābhyām vāyubhakṣaṇebhyaḥ
Ablativevāyubhakṣaṇāt vāyubhakṣaṇābhyām vāyubhakṣaṇebhyaḥ
Genitivevāyubhakṣaṇasya vāyubhakṣaṇayoḥ vāyubhakṣaṇānām
Locativevāyubhakṣaṇe vāyubhakṣaṇayoḥ vāyubhakṣaṇeṣu

Compound vāyubhakṣaṇa -

Adverb -vāyubhakṣaṇam -vāyubhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria