Declension table of vāyubhakṣa

Deva

NeuterSingularDualPlural
Nominativevāyubhakṣam vāyubhakṣe vāyubhakṣāṇi
Vocativevāyubhakṣa vāyubhakṣe vāyubhakṣāṇi
Accusativevāyubhakṣam vāyubhakṣe vāyubhakṣāṇi
Instrumentalvāyubhakṣeṇa vāyubhakṣābhyām vāyubhakṣaiḥ
Dativevāyubhakṣāya vāyubhakṣābhyām vāyubhakṣebhyaḥ
Ablativevāyubhakṣāt vāyubhakṣābhyām vāyubhakṣebhyaḥ
Genitivevāyubhakṣasya vāyubhakṣayoḥ vāyubhakṣāṇām
Locativevāyubhakṣe vāyubhakṣayoḥ vāyubhakṣeṣu

Compound vāyubhakṣa -

Adverb -vāyubhakṣam -vāyubhakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria