Declension table of ?vāyubala

Deva

MasculineSingularDualPlural
Nominativevāyubalaḥ vāyubalau vāyubalāḥ
Vocativevāyubala vāyubalau vāyubalāḥ
Accusativevāyubalam vāyubalau vāyubalān
Instrumentalvāyubalena vāyubalābhyām vāyubalaiḥ vāyubalebhiḥ
Dativevāyubalāya vāyubalābhyām vāyubalebhyaḥ
Ablativevāyubalāt vāyubalābhyām vāyubalebhyaḥ
Genitivevāyubalasya vāyubalayoḥ vāyubalānām
Locativevāyubale vāyubalayoḥ vāyubaleṣu

Compound vāyubala -

Adverb -vāyubalam -vāyubalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria