Declension table of ?vāyuṣa

Deva

MasculineSingularDualPlural
Nominativevāyuṣaḥ vāyuṣau vāyuṣāḥ
Vocativevāyuṣa vāyuṣau vāyuṣāḥ
Accusativevāyuṣam vāyuṣau vāyuṣān
Instrumentalvāyuṣeṇa vāyuṣābhyām vāyuṣaiḥ vāyuṣebhiḥ
Dativevāyuṣāya vāyuṣābhyām vāyuṣebhyaḥ
Ablativevāyuṣāt vāyuṣābhyām vāyuṣebhyaḥ
Genitivevāyuṣasya vāyuṣayoḥ vāyuṣāṇām
Locativevāyuṣe vāyuṣayoḥ vāyuṣeṣu

Compound vāyuṣa -

Adverb -vāyuṣam -vāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria