Declension table of ?vāyovidyika

Deva

MasculineSingularDualPlural
Nominativevāyovidyikaḥ vāyovidyikau vāyovidyikāḥ
Vocativevāyovidyika vāyovidyikau vāyovidyikāḥ
Accusativevāyovidyikam vāyovidyikau vāyovidyikān
Instrumentalvāyovidyikena vāyovidyikābhyām vāyovidyikaiḥ vāyovidyikebhiḥ
Dativevāyovidyikāya vāyovidyikābhyām vāyovidyikebhyaḥ
Ablativevāyovidyikāt vāyovidyikābhyām vāyovidyikebhyaḥ
Genitivevāyovidyikasya vāyovidyikayoḥ vāyovidyikānām
Locativevāyovidyike vāyovidyikayoḥ vāyovidyikeṣu

Compound vāyovidyika -

Adverb -vāyovidyikam -vāyovidyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria