Declension table of ?vāyovida

Deva

MasculineSingularDualPlural
Nominativevāyovidaḥ vāyovidau vāyovidāḥ
Vocativevāyovida vāyovidau vāyovidāḥ
Accusativevāyovidam vāyovidau vāyovidān
Instrumentalvāyovidena vāyovidābhyām vāyovidaiḥ vāyovidebhiḥ
Dativevāyovidāya vāyovidābhyām vāyovidebhyaḥ
Ablativevāyovidāt vāyovidābhyām vāyovidebhyaḥ
Genitivevāyovidasya vāyovidayoḥ vāyovidānām
Locativevāyovide vāyovidayoḥ vāyovideṣu

Compound vāyovida -

Adverb -vāyovidam -vāyovidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria