Declension table of ?vāyodhasā

Deva

FeminineSingularDualPlural
Nominativevāyodhasā vāyodhase vāyodhasāḥ
Vocativevāyodhase vāyodhase vāyodhasāḥ
Accusativevāyodhasām vāyodhase vāyodhasāḥ
Instrumentalvāyodhasayā vāyodhasābhyām vāyodhasābhiḥ
Dativevāyodhasāyai vāyodhasābhyām vāyodhasābhyaḥ
Ablativevāyodhasāyāḥ vāyodhasābhyām vāyodhasābhyaḥ
Genitivevāyodhasāyāḥ vāyodhasayoḥ vāyodhasānām
Locativevāyodhasāyām vāyodhasayoḥ vāyodhasāsu

Adverb -vāyodhasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria