Declension table of ?vāyodhasa

Deva

NeuterSingularDualPlural
Nominativevāyodhasam vāyodhase vāyodhasāni
Vocativevāyodhasa vāyodhase vāyodhasāni
Accusativevāyodhasam vāyodhase vāyodhasāni
Instrumentalvāyodhasena vāyodhasābhyām vāyodhasaiḥ
Dativevāyodhasāya vāyodhasābhyām vāyodhasebhyaḥ
Ablativevāyodhasāt vāyodhasābhyām vāyodhasebhyaḥ
Genitivevāyodhasasya vāyodhasayoḥ vāyodhasānām
Locativevāyodhase vāyodhasayoḥ vāyodhaseṣu

Compound vāyodhasa -

Adverb -vāyodhasam -vāyodhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria