Declension table of ?vāyodhasa

Deva

MasculineSingularDualPlural
Nominativevāyodhasaḥ vāyodhasau vāyodhasāḥ
Vocativevāyodhasa vāyodhasau vāyodhasāḥ
Accusativevāyodhasam vāyodhasau vāyodhasān
Instrumentalvāyodhasena vāyodhasābhyām vāyodhasaiḥ vāyodhasebhiḥ
Dativevāyodhasāya vāyodhasābhyām vāyodhasebhyaḥ
Ablativevāyodhasāt vāyodhasābhyām vāyodhasebhyaḥ
Genitivevāyodhasasya vāyodhasayoḥ vāyodhasānām
Locativevāyodhase vāyodhasayoḥ vāyodhaseṣu

Compound vāyodhasa -

Adverb -vāyodhasam -vāyodhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria