Declension table of ?vāyavya

Deva

NeuterSingularDualPlural
Nominativevāyavyam vāyavye vāyavyāni
Vocativevāyavya vāyavye vāyavyāni
Accusativevāyavyam vāyavye vāyavyāni
Instrumentalvāyavyena vāyavyābhyām vāyavyaiḥ
Dativevāyavyāya vāyavyābhyām vāyavyebhyaḥ
Ablativevāyavyāt vāyavyābhyām vāyavyebhyaḥ
Genitivevāyavyasya vāyavyayoḥ vāyavyānām
Locativevāyavye vāyavyayoḥ vāyavyeṣu

Compound vāyavya -

Adverb -vāyavyam -vāyavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria