Declension table of ?vāyavīyatantra

Deva

NeuterSingularDualPlural
Nominativevāyavīyatantram vāyavīyatantre vāyavīyatantrāṇi
Vocativevāyavīyatantra vāyavīyatantre vāyavīyatantrāṇi
Accusativevāyavīyatantram vāyavīyatantre vāyavīyatantrāṇi
Instrumentalvāyavīyatantreṇa vāyavīyatantrābhyām vāyavīyatantraiḥ
Dativevāyavīyatantrāya vāyavīyatantrābhyām vāyavīyatantrebhyaḥ
Ablativevāyavīyatantrāt vāyavīyatantrābhyām vāyavīyatantrebhyaḥ
Genitivevāyavīyatantrasya vāyavīyatantrayoḥ vāyavīyatantrāṇām
Locativevāyavīyatantre vāyavīyatantrayoḥ vāyavīyatantreṣu

Compound vāyavīyatantra -

Adverb -vāyavīyatantram -vāyavīyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria