Declension table of ?vāyavīsaṃhitā

Deva

FeminineSingularDualPlural
Nominativevāyavīsaṃhitā vāyavīsaṃhite vāyavīsaṃhitāḥ
Vocativevāyavīsaṃhite vāyavīsaṃhite vāyavīsaṃhitāḥ
Accusativevāyavīsaṃhitām vāyavīsaṃhite vāyavīsaṃhitāḥ
Instrumentalvāyavīsaṃhitayā vāyavīsaṃhitābhyām vāyavīsaṃhitābhiḥ
Dativevāyavīsaṃhitāyai vāyavīsaṃhitābhyām vāyavīsaṃhitābhyaḥ
Ablativevāyavīsaṃhitāyāḥ vāyavīsaṃhitābhyām vāyavīsaṃhitābhyaḥ
Genitivevāyavīsaṃhitāyāḥ vāyavīsaṃhitayoḥ vāyavīsaṃhitānām
Locativevāyavīsaṃhitāyām vāyavīsaṃhitayoḥ vāyavīsaṃhitāsu

Adverb -vāyavīsaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria