Declension table of vāyavī

Deva

FeminineSingularDualPlural
Nominativevāyavī vāyavyau vāyavyaḥ
Vocativevāyavi vāyavyau vāyavyaḥ
Accusativevāyavīm vāyavyau vāyavīḥ
Instrumentalvāyavyā vāyavībhyām vāyavībhiḥ
Dativevāyavyai vāyavībhyām vāyavībhyaḥ
Ablativevāyavyāḥ vāyavībhyām vāyavībhyaḥ
Genitivevāyavyāḥ vāyavyoḥ vāyavīnām
Locativevāyavyām vāyavyoḥ vāyavīṣu

Compound vāyavi - vāyavī -

Adverb -vāyavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria