Declension table of vāyava

Deva

NeuterSingularDualPlural
Nominativevāyavam vāyave vāyavāni
Vocativevāyava vāyave vāyavāni
Accusativevāyavam vāyave vāyavāni
Instrumentalvāyavena vāyavābhyām vāyavaiḥ
Dativevāyavāya vāyavābhyām vāyavebhyaḥ
Ablativevāyavāt vāyavābhyām vāyavebhyaḥ
Genitivevāyavasya vāyavayoḥ vāyavānām
Locativevāyave vāyavayoḥ vāyaveṣu

Compound vāyava -

Adverb -vāyavam -vāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria