Declension table of vāyava

Deva

MasculineSingularDualPlural
Nominativevāyavaḥ vāyavau vāyavāḥ
Vocativevāyava vāyavau vāyavāḥ
Accusativevāyavam vāyavau vāyavān
Instrumentalvāyavena vāyavābhyām vāyavaiḥ vāyavebhiḥ
Dativevāyavāya vāyavābhyām vāyavebhyaḥ
Ablativevāyavāt vāyavābhyām vāyavebhyaḥ
Genitivevāyavasya vāyavayoḥ vāyavānām
Locativevāyave vāyavayoḥ vāyaveṣu

Compound vāyava -

Adverb -vāyavam -vāyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria