Declension table of vāyata

Deva

MasculineSingularDualPlural
Nominativevāyataḥ vāyatau vāyatāḥ
Vocativevāyata vāyatau vāyatāḥ
Accusativevāyatam vāyatau vāyatān
Instrumentalvāyatena vāyatābhyām vāyataiḥ
Dativevāyatāya vāyatābhyām vāyatebhyaḥ
Ablativevāyatāt vāyatābhyām vāyatebhyaḥ
Genitivevāyatasya vāyatayoḥ vāyatānām
Locativevāyate vāyatayoḥ vāyateṣu

Compound vāyata -

Adverb -vāyatam -vāyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria