Declension table of ?vāyasolikā

Deva

FeminineSingularDualPlural
Nominativevāyasolikā vāyasolike vāyasolikāḥ
Vocativevāyasolike vāyasolike vāyasolikāḥ
Accusativevāyasolikām vāyasolike vāyasolikāḥ
Instrumentalvāyasolikayā vāyasolikābhyām vāyasolikābhiḥ
Dativevāyasolikāyai vāyasolikābhyām vāyasolikābhyaḥ
Ablativevāyasolikāyāḥ vāyasolikābhyām vāyasolikābhyaḥ
Genitivevāyasolikāyāḥ vāyasolikayoḥ vāyasolikānām
Locativevāyasolikāyām vāyasolikayoḥ vāyasolikāsu

Adverb -vāyasolikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria