Declension table of vāyasīkṛtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyasīkṛtam | vāyasīkṛte | vāyasīkṛtāni |
Vocative | vāyasīkṛta | vāyasīkṛte | vāyasīkṛtāni |
Accusative | vāyasīkṛtam | vāyasīkṛte | vāyasīkṛtāni |
Instrumental | vāyasīkṛtena | vāyasīkṛtābhyām | vāyasīkṛtaiḥ |
Dative | vāyasīkṛtāya | vāyasīkṛtābhyām | vāyasīkṛtebhyaḥ |
Ablative | vāyasīkṛtāt | vāyasīkṛtābhyām | vāyasīkṛtebhyaḥ |
Genitive | vāyasīkṛtasya | vāyasīkṛtayoḥ | vāyasīkṛtānām |
Locative | vāyasīkṛte | vāyasīkṛtayoḥ | vāyasīkṛteṣu |