Declension table of ?vāyasīkṛta

Deva

MasculineSingularDualPlural
Nominativevāyasīkṛtaḥ vāyasīkṛtau vāyasīkṛtāḥ
Vocativevāyasīkṛta vāyasīkṛtau vāyasīkṛtāḥ
Accusativevāyasīkṛtam vāyasīkṛtau vāyasīkṛtān
Instrumentalvāyasīkṛtena vāyasīkṛtābhyām vāyasīkṛtaiḥ vāyasīkṛtebhiḥ
Dativevāyasīkṛtāya vāyasīkṛtābhyām vāyasīkṛtebhyaḥ
Ablativevāyasīkṛtāt vāyasīkṛtābhyām vāyasīkṛtebhyaḥ
Genitivevāyasīkṛtasya vāyasīkṛtayoḥ vāyasīkṛtānām
Locativevāyasīkṛte vāyasīkṛtayoḥ vāyasīkṛteṣu

Compound vāyasīkṛta -

Adverb -vāyasīkṛtam -vāyasīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria