Declension table of ?vāyasībhūtā

Deva

FeminineSingularDualPlural
Nominativevāyasībhūtā vāyasībhūte vāyasībhūtāḥ
Vocativevāyasībhūte vāyasībhūte vāyasībhūtāḥ
Accusativevāyasībhūtām vāyasībhūte vāyasībhūtāḥ
Instrumentalvāyasībhūtayā vāyasībhūtābhyām vāyasībhūtābhiḥ
Dativevāyasībhūtāyai vāyasībhūtābhyām vāyasībhūtābhyaḥ
Ablativevāyasībhūtāyāḥ vāyasībhūtābhyām vāyasībhūtābhyaḥ
Genitivevāyasībhūtāyāḥ vāyasībhūtayoḥ vāyasībhūtānām
Locativevāyasībhūtāyām vāyasībhūtayoḥ vāyasībhūtāsu

Adverb -vāyasībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria