Declension table of ?vāyasībhūta

Deva

NeuterSingularDualPlural
Nominativevāyasībhūtam vāyasībhūte vāyasībhūtāni
Vocativevāyasībhūta vāyasībhūte vāyasībhūtāni
Accusativevāyasībhūtam vāyasībhūte vāyasībhūtāni
Instrumentalvāyasībhūtena vāyasībhūtābhyām vāyasībhūtaiḥ
Dativevāyasībhūtāya vāyasībhūtābhyām vāyasībhūtebhyaḥ
Ablativevāyasībhūtāt vāyasībhūtābhyām vāyasībhūtebhyaḥ
Genitivevāyasībhūtasya vāyasībhūtayoḥ vāyasībhūtānām
Locativevāyasībhūte vāyasībhūtayoḥ vāyasībhūteṣu

Compound vāyasībhūta -

Adverb -vāyasībhūtam -vāyasībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria