Declension table of ?vāyasaśānti

Deva

FeminineSingularDualPlural
Nominativevāyasaśāntiḥ vāyasaśāntī vāyasaśāntayaḥ
Vocativevāyasaśānte vāyasaśāntī vāyasaśāntayaḥ
Accusativevāyasaśāntim vāyasaśāntī vāyasaśāntīḥ
Instrumentalvāyasaśāntyā vāyasaśāntibhyām vāyasaśāntibhiḥ
Dativevāyasaśāntyai vāyasaśāntaye vāyasaśāntibhyām vāyasaśāntibhyaḥ
Ablativevāyasaśāntyāḥ vāyasaśānteḥ vāyasaśāntibhyām vāyasaśāntibhyaḥ
Genitivevāyasaśāntyāḥ vāyasaśānteḥ vāyasaśāntyoḥ vāyasaśāntīnām
Locativevāyasaśāntyām vāyasaśāntau vāyasaśāntyoḥ vāyasaśāntiṣu

Compound vāyasaśānti -

Adverb -vāyasaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria