Declension table of ?vāyasavidyika

Deva

NeuterSingularDualPlural
Nominativevāyasavidyikam vāyasavidyike vāyasavidyikāni
Vocativevāyasavidyika vāyasavidyike vāyasavidyikāni
Accusativevāyasavidyikam vāyasavidyike vāyasavidyikāni
Instrumentalvāyasavidyikena vāyasavidyikābhyām vāyasavidyikaiḥ
Dativevāyasavidyikāya vāyasavidyikābhyām vāyasavidyikebhyaḥ
Ablativevāyasavidyikāt vāyasavidyikābhyām vāyasavidyikebhyaḥ
Genitivevāyasavidyikasya vāyasavidyikayoḥ vāyasavidyikānām
Locativevāyasavidyike vāyasavidyikayoḥ vāyasavidyikeṣu

Compound vāyasavidyika -

Adverb -vāyasavidyikam -vāyasavidyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria