Declension table of ?vāyasavidyika

Deva

MasculineSingularDualPlural
Nominativevāyasavidyikaḥ vāyasavidyikau vāyasavidyikāḥ
Vocativevāyasavidyika vāyasavidyikau vāyasavidyikāḥ
Accusativevāyasavidyikam vāyasavidyikau vāyasavidyikān
Instrumentalvāyasavidyikena vāyasavidyikābhyām vāyasavidyikaiḥ vāyasavidyikebhiḥ
Dativevāyasavidyikāya vāyasavidyikābhyām vāyasavidyikebhyaḥ
Ablativevāyasavidyikāt vāyasavidyikābhyām vāyasavidyikebhyaḥ
Genitivevāyasavidyikasya vāyasavidyikayoḥ vāyasavidyikānām
Locativevāyasavidyike vāyasavidyikayoḥ vāyasavidyikeṣu

Compound vāyasavidyika -

Adverb -vāyasavidyikam -vāyasavidyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria