Declension table of ?vāyasatuṇḍā

Deva

FeminineSingularDualPlural
Nominativevāyasatuṇḍā vāyasatuṇḍe vāyasatuṇḍāḥ
Vocativevāyasatuṇḍe vāyasatuṇḍe vāyasatuṇḍāḥ
Accusativevāyasatuṇḍām vāyasatuṇḍe vāyasatuṇḍāḥ
Instrumentalvāyasatuṇḍayā vāyasatuṇḍābhyām vāyasatuṇḍābhiḥ
Dativevāyasatuṇḍāyai vāyasatuṇḍābhyām vāyasatuṇḍābhyaḥ
Ablativevāyasatuṇḍāyāḥ vāyasatuṇḍābhyām vāyasatuṇḍābhyaḥ
Genitivevāyasatuṇḍāyāḥ vāyasatuṇḍayoḥ vāyasatuṇḍānām
Locativevāyasatuṇḍāyām vāyasatuṇḍayoḥ vāyasatuṇḍāsu

Adverb -vāyasatuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria