Declension table of ?vāyasajaṅghā

Deva

FeminineSingularDualPlural
Nominativevāyasajaṅghā vāyasajaṅghe vāyasajaṅghāḥ
Vocativevāyasajaṅghe vāyasajaṅghe vāyasajaṅghāḥ
Accusativevāyasajaṅghām vāyasajaṅghe vāyasajaṅghāḥ
Instrumentalvāyasajaṅghayā vāyasajaṅghābhyām vāyasajaṅghābhiḥ
Dativevāyasajaṅghāyai vāyasajaṅghābhyām vāyasajaṅghābhyaḥ
Ablativevāyasajaṅghāyāḥ vāyasajaṅghābhyām vāyasajaṅghābhyaḥ
Genitivevāyasajaṅghāyāḥ vāyasajaṅghayoḥ vāyasajaṅghānām
Locativevāyasajaṅghāyām vāyasajaṅghayoḥ vāyasajaṅghāsu

Adverb -vāyasajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria