Declension table of ?vāyasāri

Deva

MasculineSingularDualPlural
Nominativevāyasāriḥ vāyasārī vāyasārayaḥ
Vocativevāyasāre vāyasārī vāyasārayaḥ
Accusativevāyasārim vāyasārī vāyasārīn
Instrumentalvāyasāriṇā vāyasāribhyām vāyasāribhiḥ
Dativevāyasāraye vāyasāribhyām vāyasāribhyaḥ
Ablativevāyasāreḥ vāyasāribhyām vāyasāribhyaḥ
Genitivevāyasāreḥ vāyasāryoḥ vāyasārīṇām
Locativevāyasārau vāyasāryoḥ vāyasāriṣu

Compound vāyasāri -

Adverb -vāyasāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria