Declension table of vāyasāntakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vāyasāntakaḥ | vāyasāntakau | vāyasāntakāḥ |
Vocative | vāyasāntaka | vāyasāntakau | vāyasāntakāḥ |
Accusative | vāyasāntakam | vāyasāntakau | vāyasāntakān |
Instrumental | vāyasāntakena | vāyasāntakābhyām | vāyasāntakaiḥ |
Dative | vāyasāntakāya | vāyasāntakābhyām | vāyasāntakebhyaḥ |
Ablative | vāyasāntakāt | vāyasāntakābhyām | vāyasāntakebhyaḥ |
Genitive | vāyasāntakasya | vāyasāntakayoḥ | vāyasāntakānām |
Locative | vāyasāntake | vāyasāntakayoḥ | vāyasāntakeṣu |