Declension table of ?vāyasāntaka

Deva

MasculineSingularDualPlural
Nominativevāyasāntakaḥ vāyasāntakau vāyasāntakāḥ
Vocativevāyasāntaka vāyasāntakau vāyasāntakāḥ
Accusativevāyasāntakam vāyasāntakau vāyasāntakān
Instrumentalvāyasāntakena vāyasāntakābhyām vāyasāntakaiḥ vāyasāntakebhiḥ
Dativevāyasāntakāya vāyasāntakābhyām vāyasāntakebhyaḥ
Ablativevāyasāntakāt vāyasāntakābhyām vāyasāntakebhyaḥ
Genitivevāyasāntakasya vāyasāntakayoḥ vāyasāntakānām
Locativevāyasāntake vāyasāntakayoḥ vāyasāntakeṣu

Compound vāyasāntaka -

Adverb -vāyasāntakam -vāyasāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria