Declension table of ?vāyasāhvā

Deva

FeminineSingularDualPlural
Nominativevāyasāhvā vāyasāhve vāyasāhvāḥ
Vocativevāyasāhve vāyasāhve vāyasāhvāḥ
Accusativevāyasāhvām vāyasāhve vāyasāhvāḥ
Instrumentalvāyasāhvayā vāyasāhvābhyām vāyasāhvābhiḥ
Dativevāyasāhvāyai vāyasāhvābhyām vāyasāhvābhyaḥ
Ablativevāyasāhvāyāḥ vāyasāhvābhyām vāyasāhvābhyaḥ
Genitivevāyasāhvāyāḥ vāyasāhvayoḥ vāyasāhvānām
Locativevāyasāhvāyām vāyasāhvayoḥ vāyasāhvāsu

Adverb -vāyasāhvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria