Declension table of vāyaka

Deva

MasculineSingularDualPlural
Nominativevāyakaḥ vāyakau vāyakāḥ
Vocativevāyaka vāyakau vāyakāḥ
Accusativevāyakam vāyakau vāyakān
Instrumentalvāyakena vāyakābhyām vāyakaiḥ
Dativevāyakāya vāyakābhyām vāyakebhyaḥ
Ablativevāyakāt vāyakābhyām vāyakebhyaḥ
Genitivevāyakasya vāyakayoḥ vāyakānām
Locativevāyake vāyakayoḥ vāyakeṣu

Compound vāyaka -

Adverb -vāyakam -vāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria