Declension table of vāya

Deva

MasculineSingularDualPlural
Nominativevāyaḥ vāyau vāyāḥ
Vocativevāya vāyau vāyāḥ
Accusativevāyam vāyau vāyān
Instrumentalvāyena vāyābhyām vāyaiḥ vāyebhiḥ
Dativevāyāya vāyābhyām vāyebhyaḥ
Ablativevāyāt vāyābhyām vāyebhyaḥ
Genitivevāyasya vāyayoḥ vāyānām
Locativevāye vāyayoḥ vāyeṣu

Compound vāya -

Adverb -vāyam -vāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria