Declension table of ?vāvuṭa

Deva

MasculineSingularDualPlural
Nominativevāvuṭaḥ vāvuṭau vāvuṭāḥ
Vocativevāvuṭa vāvuṭau vāvuṭāḥ
Accusativevāvuṭam vāvuṭau vāvuṭān
Instrumentalvāvuṭena vāvuṭābhyām vāvuṭaiḥ vāvuṭebhiḥ
Dativevāvuṭāya vāvuṭābhyām vāvuṭebhyaḥ
Ablativevāvuṭāt vāvuṭābhyām vāvuṭebhyaḥ
Genitivevāvuṭasya vāvuṭayoḥ vāvuṭānām
Locativevāvuṭe vāvuṭayoḥ vāvuṭeṣu

Compound vāvuṭa -

Adverb -vāvuṭam -vāvuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria