Declension table of ?vāvaya

Deva

MasculineSingularDualPlural
Nominativevāvayaḥ vāvayau vāvayāḥ
Vocativevāvaya vāvayau vāvayāḥ
Accusativevāvayam vāvayau vāvayān
Instrumentalvāvayena vāvayābhyām vāvayaiḥ vāvayebhiḥ
Dativevāvayāya vāvayābhyām vāvayebhyaḥ
Ablativevāvayāt vāvayābhyām vāvayebhyaḥ
Genitivevāvayasya vāvayayoḥ vāvayānām
Locativevāvaye vāvayayoḥ vāvayeṣu

Compound vāvaya -

Adverb -vāvayam -vāvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria