Declension table of ?vāvalla

Deva

MasculineSingularDualPlural
Nominativevāvallaḥ vāvallau vāvallāḥ
Vocativevāvalla vāvallau vāvallāḥ
Accusativevāvallam vāvallau vāvallān
Instrumentalvāvallena vāvallābhyām vāvallaiḥ vāvallebhiḥ
Dativevāvallāya vāvallābhyām vāvallebhyaḥ
Ablativevāvallāt vāvallābhyām vāvallebhyaḥ
Genitivevāvallasya vāvallayoḥ vāvallānām
Locativevāvalle vāvallayoḥ vāvalleṣu

Compound vāvalla -

Adverb -vāvallam -vāvallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria