Declension table of ?vāvala

Deva

MasculineSingularDualPlural
Nominativevāvalaḥ vāvalau vāvalāḥ
Vocativevāvala vāvalau vāvalāḥ
Accusativevāvalam vāvalau vāvalān
Instrumentalvāvalena vāvalābhyām vāvalaiḥ
Dativevāvalāya vāvalābhyām vāvalebhyaḥ
Ablativevāvalāt vāvalābhyām vāvalebhyaḥ
Genitivevāvalasya vāvalayoḥ vāvalānām
Locativevāvale vāvalayoḥ vāvaleṣu

Compound vāvala -

Adverb -vāvalam -vāvalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria