Declension table of ?vāvahi

Deva

NeuterSingularDualPlural
Nominativevāvahi vāvahinī vāvahīni
Vocativevāvahi vāvahinī vāvahīni
Accusativevāvahi vāvahinī vāvahīni
Instrumentalvāvahinā vāvahibhyām vāvahibhiḥ
Dativevāvahine vāvahibhyām vāvahibhyaḥ
Ablativevāvahinaḥ vāvahibhyām vāvahibhyaḥ
Genitivevāvahinaḥ vāvahinoḥ vāvahīnām
Locativevāvahini vāvahinoḥ vāvahiṣu

Compound vāvahi -

Adverb -vāvahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria