Declension table of ?vāvahi

Deva

MasculineSingularDualPlural
Nominativevāvahiḥ vāvahī vāvahayaḥ
Vocativevāvahe vāvahī vāvahayaḥ
Accusativevāvahim vāvahī vāvahīn
Instrumentalvāvahinā vāvahibhyām vāvahibhiḥ
Dativevāvahaye vāvahibhyām vāvahibhyaḥ
Ablativevāvaheḥ vāvahibhyām vāvahibhyaḥ
Genitivevāvaheḥ vāvahyoḥ vāvahīnām
Locativevāvahau vāvahyoḥ vāvahiṣu

Compound vāvahi -

Adverb -vāvahi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria