Declension table of ?vāvadūkya

Deva

MasculineSingularDualPlural
Nominativevāvadūkyaḥ vāvadūkyau vāvadūkyāḥ
Vocativevāvadūkya vāvadūkyau vāvadūkyāḥ
Accusativevāvadūkyam vāvadūkyau vāvadūkyān
Instrumentalvāvadūkyena vāvadūkyābhyām vāvadūkyaiḥ vāvadūkyebhiḥ
Dativevāvadūkyāya vāvadūkyābhyām vāvadūkyebhyaḥ
Ablativevāvadūkyāt vāvadūkyābhyām vāvadūkyebhyaḥ
Genitivevāvadūkyasya vāvadūkyayoḥ vāvadūkyānām
Locativevāvadūkye vāvadūkyayoḥ vāvadūkyeṣu

Compound vāvadūkya -

Adverb -vāvadūkyam -vāvadūkyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria