Declension table of ?vāvadūkatva

Deva

NeuterSingularDualPlural
Nominativevāvadūkatvam vāvadūkatve vāvadūkatvāni
Vocativevāvadūkatva vāvadūkatve vāvadūkatvāni
Accusativevāvadūkatvam vāvadūkatve vāvadūkatvāni
Instrumentalvāvadūkatvena vāvadūkatvābhyām vāvadūkatvaiḥ
Dativevāvadūkatvāya vāvadūkatvābhyām vāvadūkatvebhyaḥ
Ablativevāvadūkatvāt vāvadūkatvābhyām vāvadūkatvebhyaḥ
Genitivevāvadūkatvasya vāvadūkatvayoḥ vāvadūkatvānām
Locativevāvadūkatve vāvadūkatvayoḥ vāvadūkatveṣu

Compound vāvadūkatva -

Adverb -vāvadūkatvam -vāvadūkatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria