Declension table of vāvātā

Deva

FeminineSingularDualPlural
Nominativevāvātā vāvāte vāvātāḥ
Vocativevāvāte vāvāte vāvātāḥ
Accusativevāvātām vāvāte vāvātāḥ
Instrumentalvāvātayā vāvātābhyām vāvātābhiḥ
Dativevāvātāyai vāvātābhyām vāvātābhyaḥ
Ablativevāvātāyāḥ vāvātābhyām vāvātābhyaḥ
Genitivevāvātāyāḥ vāvātayoḥ vāvātānām
Locativevāvātāyām vāvātayoḥ vāvātāsu

Adverb -vāvātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria