Declension table of ?vāvātṛ

Deva

MasculineSingularDualPlural
Nominativevāvātā vāvātārau vāvātāraḥ
Vocativevāvātaḥ vāvātārau vāvātāraḥ
Accusativevāvātāram vāvātārau vāvātṝn
Instrumentalvāvātrā vāvātṛbhyām vāvātṛbhiḥ
Dativevāvātre vāvātṛbhyām vāvātṛbhyaḥ
Ablativevāvātuḥ vāvātṛbhyām vāvātṛbhyaḥ
Genitivevāvātuḥ vāvātroḥ vāvātṝṇām
Locativevāvātari vāvātroḥ vāvātṛṣu

Compound vāvātṛ -

Adverb -vāvātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria