Declension table of ?vāvṛttā

Deva

FeminineSingularDualPlural
Nominativevāvṛttā vāvṛtte vāvṛttāḥ
Vocativevāvṛtte vāvṛtte vāvṛttāḥ
Accusativevāvṛttām vāvṛtte vāvṛttāḥ
Instrumentalvāvṛttayā vāvṛttābhyām vāvṛttābhiḥ
Dativevāvṛttāyai vāvṛttābhyām vāvṛttābhyaḥ
Ablativevāvṛttāyāḥ vāvṛttābhyām vāvṛttābhyaḥ
Genitivevāvṛttāyāḥ vāvṛttayoḥ vāvṛttānām
Locativevāvṛttāyām vāvṛttayoḥ vāvṛttāsu

Adverb -vāvṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria