Declension table of ?vāvṛtta

Deva

NeuterSingularDualPlural
Nominativevāvṛttam vāvṛtte vāvṛttāni
Vocativevāvṛtta vāvṛtte vāvṛttāni
Accusativevāvṛttam vāvṛtte vāvṛttāni
Instrumentalvāvṛttena vāvṛttābhyām vāvṛttaiḥ
Dativevāvṛttāya vāvṛttābhyām vāvṛttebhyaḥ
Ablativevāvṛttāt vāvṛttābhyām vāvṛttebhyaḥ
Genitivevāvṛttasya vāvṛttayoḥ vāvṛttānām
Locativevāvṛtte vāvṛttayoḥ vāvṛtteṣu

Compound vāvṛtta -

Adverb -vāvṛttam -vāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria