Declension table of ?vāvṛtta

Deva

MasculineSingularDualPlural
Nominativevāvṛttaḥ vāvṛttau vāvṛttāḥ
Vocativevāvṛtta vāvṛttau vāvṛttāḥ
Accusativevāvṛttam vāvṛttau vāvṛttān
Instrumentalvāvṛttena vāvṛttābhyām vāvṛttaiḥ
Dativevāvṛttāya vāvṛttābhyām vāvṛttebhyaḥ
Ablativevāvṛttāt vāvṛttābhyām vāvṛttebhyaḥ
Genitivevāvṛttasya vāvṛttayoḥ vāvṛttānām
Locativevāvṛtte vāvṛttayoḥ vāvṛtteṣu

Compound vāvṛtta -

Adverb -vāvṛttam -vāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria