Declension table of ?vāvṛdhenya

Deva

MasculineSingularDualPlural
Nominativevāvṛdhenyaḥ vāvṛdhenyau vāvṛdhenyāḥ
Vocativevāvṛdhenya vāvṛdhenyau vāvṛdhenyāḥ
Accusativevāvṛdhenyam vāvṛdhenyau vāvṛdhenyān
Instrumentalvāvṛdhenyena vāvṛdhenyābhyām vāvṛdhenyaiḥ
Dativevāvṛdhenyāya vāvṛdhenyābhyām vāvṛdhenyebhyaḥ
Ablativevāvṛdhenyāt vāvṛdhenyābhyām vāvṛdhenyebhyaḥ
Genitivevāvṛdhenyasya vāvṛdhenyayoḥ vāvṛdhenyānām
Locativevāvṛdhenye vāvṛdhenyayoḥ vāvṛdhenyeṣu

Compound vāvṛdhenya -

Adverb -vāvṛdhenyam -vāvṛdhenyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria