Declension table of ?vātyaupamya

Deva

MasculineSingularDualPlural
Nominativevātyaupamyaḥ vātyaupamyau vātyaupamyāḥ
Vocativevātyaupamya vātyaupamyau vātyaupamyāḥ
Accusativevātyaupamyam vātyaupamyau vātyaupamyān
Instrumentalvātyaupamyena vātyaupamyābhyām vātyaupamyaiḥ vātyaupamyebhiḥ
Dativevātyaupamyāya vātyaupamyābhyām vātyaupamyebhyaḥ
Ablativevātyaupamyāt vātyaupamyābhyām vātyaupamyebhyaḥ
Genitivevātyaupamyasya vātyaupamyayoḥ vātyaupamyānām
Locativevātyaupamye vātyaupamyayoḥ vātyaupamyeṣu

Compound vātyaupamya -

Adverb -vātyaupamyam -vātyaupamyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria