Declension table of vātūla

Deva

NeuterSingularDualPlural
Nominativevātūlam vātūle vātūlāni
Vocativevātūla vātūle vātūlāni
Accusativevātūlam vātūle vātūlāni
Instrumentalvātūlena vātūlābhyām vātūlaiḥ
Dativevātūlāya vātūlābhyām vātūlebhyaḥ
Ablativevātūlāt vātūlābhyām vātūlebhyaḥ
Genitivevātūlasya vātūlayoḥ vātūlānām
Locativevātūle vātūlayoḥ vātūleṣu

Compound vātūla -

Adverb -vātūlam -vātūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria