Declension table of vātūla

Deva

MasculineSingularDualPlural
Nominativevātūlaḥ vātūlau vātūlāḥ
Vocativevātūla vātūlau vātūlāḥ
Accusativevātūlam vātūlau vātūlān
Instrumentalvātūlena vātūlābhyām vātūlaiḥ vātūlebhiḥ
Dativevātūlāya vātūlābhyām vātūlebhyaḥ
Ablativevātūlāt vātūlābhyām vātūlebhyaḥ
Genitivevātūlasya vātūlayoḥ vātūlānām
Locativevātūle vātūlayoḥ vātūleṣu

Compound vātūla -

Adverb -vātūlam -vātūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria