Declension table of ?vātuli

Deva

FeminineSingularDualPlural
Nominativevātuliḥ vātulī vātulayaḥ
Vocativevātule vātulī vātulayaḥ
Accusativevātulim vātulī vātulīḥ
Instrumentalvātulyā vātulibhyām vātulibhiḥ
Dativevātulyai vātulaye vātulibhyām vātulibhyaḥ
Ablativevātulyāḥ vātuleḥ vātulibhyām vātulibhyaḥ
Genitivevātulyāḥ vātuleḥ vātulyoḥ vātulīnām
Locativevātulyām vātulau vātulyoḥ vātuliṣu

Compound vātuli -

Adverb -vātuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria